WEBSITES

Thursday, February 18, 2021

शिव कृतं दुर्गा स्तोत्र || 


श्रीमहादेव उवाच


रक्ष रक्ष महादेवि दुर्गे दुर्गतिनाशिनि। मां भक्त मनुरक्तं च शत्रुग्रस्तं कृपामयि॥

विष्णुमाये महाभागे नारायणि सनातनि। ब्रह्मस्वरूपे परमे नित्यानन्दस्वरूपिणी॥


त्वं च ब्रह्मादिदेवानामम्बिके जगदम्बिके। त्वं साकारे च गुणतो निराकारे च निर्गुणात्॥

मायया पुरुषस्त्वं च मायया प्रकृति: स्वयम्। तयो: परं ब्रह्म परं त्वं बिभर्षि सनातनि॥


वेदानां जननी त्वं च सावित्री च परात्परा। वैकुण्ठे च महालक्ष्मी: सर्वसम्पत्स्वरूपिणी॥



म‌र्त्यलक्ष्मीश्च क्षीरोदे कामिनी शेषशायिन:। स्वर्गेषु स्वर्गलक्ष्मीस्त्वं राजलक्ष्मीश्च भूतले॥

नागादिलक्ष्मी: पाताले गृहेषु गृहदेवता। सर्वशस्यस्वरूपा त्वं सर्वैश्वर्यविधायिनी॥


रागाधिष्ठातृदेवी त्वं ब्रह्मणश्च सरस्वती। प्राणानामधिदेवी त्वं कृष्णस्य परमात्मन:॥

गोलोके च स्वयं राधा श्रीकृष्णस्यैव वक्षसि। गोलोकाधिष्ठिता देवी वृन्दावनवने वने॥


श्रीरासमण्डले रम्या वृन्दावनविनोदिनी। शतश्रृङ्गाधिदेवी त्वं नामन चित्रावलीति च॥


दक्षकन्या कुत्र कल्पे कुत्र कल्पे च शैलजा।


देवमातादितिस्त्वं च सर्वाधारा वसुन्धरा॥



त्वमेव गङ्गा तुलसी त्वं च स्वाहा स्वधा सती।


त्वदंशांशांशकलया सर्वदेवादियोषित:॥



स्त्रीरूपं चापिपुरुषं देवि त्वं च नपुंसकम्।


वृक्षाणां वृक्षरूपा त्वं सृष्टा चाङ्कुररूपिणी॥



वह्नौ च दाहिकाशक्ति र्जले शैत्यस्वरूपिणी।


सूर्ये तेज:स्वरूपा च प्रभारूपा च संततम्॥



गन्धरूपा च भूमौ च आकाशे शब्दरूपिणी।


शोभास्वरूपा चन्द्रे च पद्मसङ्घे च निश्चितम्॥



सृष्टौ सृष्टिस्वरूपा च पालने परिपालिका।


महामारी च संहारे जले च जलरूपिणी॥



क्षुत्त्‍‌वं दया त्वं निद्रा त्वं तृष्णा त्वं बुद्धिरूपिणी। तुष्टिस्त्वं चापि पुष्टिस्त्वं श्रद्धा त्वं च क्षमा स्वयम्॥

शान्तिस्त्वं च स्वयं भ्रान्ति: कान्तिस्त्वं कीर्तिरेव च। लज्जा त्वं च तथा माया भुक्ति मुक्ति स्वरूपिणी॥


सर्वशक्ति स्वरूपा त्वं सर्वसम्पत्प्रदायिनी। वेदेऽनिर्वचनीया त्वं त्वां न जानाति कश्चन॥

सहस्त्रवक्त्रस्त्वां स्तोतुं न च शक्त : सुरेश्वरि। वेदा न शक्त : को विद्वान् न च शक्त ा सरस्वती॥


स्वयं विधाता शक्तो न न च विष्णु: सनातन:। किं स्तौमि पञ्चवक्त्रेण रणत्रस्तो महेश्वरि॥

कृपां कुरु महामाये मम शत्रुक्षयं कुरु।

No comments:

Post a Comment