श्री विश्वकर्मा अष्टकम् ||
॥ श्रीविश्वकर्माष्टकम् ॥
आदिरूप नमस्तुभ्यं नमस्तुभ्यं पितामह ।
विराटाख्य नमस्तुभ्यं विश्वकर्मन्नमोनमः ॥ १॥
आकृतिकल्पनानाथस्त्रिनेत्री ज्ञाननायकः ।
सर्वसिद्धिप्रदाता त्वं विश्वकर्मन्नमोनमः ॥ २॥
पुस्तकं ज्ञानसूत्रं च कम्बी सूत्रं कमण्डलुम् ।
धृत्वा संमोहनं देव विश्वकर्मन्नमोनमः ॥ ३॥
विश्वात्मा भूतरूपेण नानाकष्टसंहारक ।
तारकानादिसंहाराद्विश्वकर्मन्नमोनमः ॥ ४॥
ब्रह्माण्डाखिलदेवानां स्थानं स्वर्भूतलं तलम् ।
लीलया रचितं येन विश्वरूपाय ते नमः ॥ ५॥
विश्वव्यापिन्नमस्तुभ्यं त्र्यम्बकं हंसवाहनम् ।
सर्वक्षेत्रनिवासाख्यं विश्वकर्मन्नमोनमः ॥ ६॥
निराभासाय नित्याय सत्यज्ञानान्तरात्मने ।
विशुद्धाय विदूराय विश्वकर्मन्नमोनमः ॥ ७॥
नमो वेदान्तवेद्याय वेदमूलनिवासिने ।
नमो विविक्तचेष्टाय विश्वकर्मन्नमोनमः ॥ ८॥
यो नरः पठते नित्यं विश्वकर्माष्टकमिदम् ।
धनं धर्मं च पुत्रश्च लभेदान्ते परां गतिम् ॥ ९॥
। इति विश्वकर्माष्टकं सम्पूर्णम् ।
No comments:
Post a Comment