Monday, February 22, 2021

श्री भुवनेश्वरी अष्टकम || 

भुवनेश्वरीं नमस्यामो भक्तकल्पद्रुमां सदा ।

वरदां कामदां शान्तां कृष्णातीरनिवासिनीम् ॥ १॥


सर्वसिद्धिप्रदे देवि भुक्तिमुक्तिप्रदे शुभे ।

भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ २॥


सर्वाभयप्रदे देवि सर्वदुष्टविनाशिनि ।

भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ३॥


सर्व क्लेशहरे देवि (श्री)महाविष्णुस्वरूपिणी ।

भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ४॥


अन्तर्यामिस्वरूपेण स्थिते सर्वत्र सर्वगे ।

भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ५॥


भवनाश करे देवि भवभेषजदायिनी ।

भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ६॥


अविद्यापटलध्वंसि महानन्देऽभयप्रदे ।

भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ७॥


संसारतरणोपाये निर्जरैरूपसेविते ।

भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ८॥


जय जय अम्बिके सिद्धप्रदे । अभिष्टदायिनी मुक्तिप्रदे ।

अभयप्रदे भक्तकामदे । महानन्दे भवानी ।


सर्वव्यापके विष्णुरूपिणी । महाकाली दुःखहारिणी ।

अज्ञानपटलध्वंसकारिणी । देवी मृडानी सर्वगे ॥

No comments:

Post a Comment