Thursday, February 11, 2021

कृष्णाष्टकम् || Krishna Ashtakam || Shri Krishna Ashtakam


श्रियाश्लिष्टो विष्णुः स्थिरचरवपुर्वेदविषयो,
धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयनः ।


गदी शङ्खी चक्री विमलवनमाली स्थिररुचिः,
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ १ ॥


यतः सर्वं जातं वियदनिलमुख्यं जगदिदं,
स्थितौ निःशेषं योऽवति निजसुखांशेन मधुहा ।


लये सर्वं स्वस्मिन् हरति कलया यस्तु स विभुः,
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ २ ॥


असूनायम्यादौ यमनियममुख्यैः सुकरणैः,
निरुध्येदं चित्तं हृदि विलयमानीय सकलम् ।


यमीड्यं पश्यन्ति प्रवरमतयो मायिनमसौ,
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ३ ॥


पृथिव्यां तिष्ठन् यो यमयति महीं वेद न धरा,
यमित्यादौ वेदो वदति जगतामीशममलम् ।


नियन्तारं ध्येयं मुनिसुरनृणां मोक्षदमसौ,
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ४ ॥


महेन्द्रादिर्देवो जयति दितिजान्यस्य बलतो,
न कस्य स्वातन्त्र्यं क्वचिदपि कृतौ यत्कृतिमृते ।


बलारातेर्गर्वं परिहरति योऽसौ विजयिनः,
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ५ ॥


विना यस्य ध्यानं व्रजति पशुतां सूकरमुखाम्,
विना यस्य ज्ञानं जनिमृतिभयं याति जनता ।


विना यस्य स्मृत्या कृमिशतजनिं याति स विभुः,
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ६ ॥


नरातङ्कोत्तङ्कः शरणशरणो भ्रान्तिहरणो,
घनश्यामो वामो व्रजशिशुवयस्योऽर्जुनसखः ।


स्वयंभूर्भूतानां जनक उचिताचारसुखदः,
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ७ ॥


यदा धर्मग्लानिर्भवति जगतां क्षोभणकरी,
तदा लोकस्वामी प्रकटितवपुः सेतुधृगजः ।


सतां धाता स्वच्छो निगमगणगीतो व्रजपतिः,
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ८ ॥


इति हरिरखिलात्माराधितः शङ्करेण,
श्रुतिविशदगुणोऽसौ मातृमोक्षार्थमाद्यः ।


यतिवरनिकटे श्रीयुक्त आविर्बभूव,
स्वगुणवृत उदारः शङ्खचक्राब्जहस्तः ॥ ९ ॥

No comments:

Post a Comment