Saturday, February 13, 2021

श्री शनि अष्टोत्तर शतनाम स्तोत्रम्


शनैश्चराय शान्ताय सर्वाभीष्टप्रदायिने ।


शरण्याय वरेण्याय सर्वेशाय नमो नमः ॥ १॥


सौम्याय सुरवन्द्याय सुरलोकविहारिणे ।


सुखासनोपविष्टाय सुन्दराय नमो नमः ॥ २॥


घनाय घनरूपाय घनाभरणधारिणे ।


घनसारविलेपाय खद्योताय नमो नमः ॥ ३॥


मन्दाय मन्दचेष्टाय महनीयगुणात्मने ।


मर्त्यपावनपादाय महेशाय नमो नमः ॥ ४॥


छायापुत्राय शर्वाय शरतूणीरधारिणे ।


चरस्थिरस्वभावाय चञ्चलाय नमो नमः ॥ ५॥


नीलवर्णाय नित्याय नीलाञ्जननिभाय च ।


नीलाम्बरविभूषाय निश्चलाय नमो नमः ॥ ६॥


वेद्याय विधिरूपाय विरोधाधारभूमये ।


भेदास्पदस्वभावाय वज्रदेहाय ते नमः ॥ ७॥


वैराग्यदाय वीराय वीतरोगभयाय च ।


विपत्परम्परेशाय विश्ववन्द्याय ते नमः ॥ ८॥


गृध्नवाहाय गूढाय कूर्माङ्गाय कुरूपिणे ।


कुत्सिताय गुणाढ्याय गोचराय नमो नमः ॥ ९॥


अविद्यामूलनाशाय विद्याऽविद्यास्वरूपिणे ।


आयुष्यकारणायाऽपदुद्धर्त्रे च नमो नमः ॥ १०॥


विष्णुभक्ताय वशिने विविधागमवेदिने ।


विधिस्तुत्याय वन्द्याय विरूपाक्षाय ते नमः ॥ ११॥


वरिष्ठाय गरिष्ठाय वज्राङ्कुशधराय च ।


वरदाभयहस्ताय वामनाय नमो नमः ॥ १२॥


ज्येष्ठापत्नीसमेताय श्रेष्ठाय मितभाषिणे ।


कष्टौघनाशकर्याय पुष्टिदाय नमो नमः ॥ १३॥


स्तुत्याय स्तोत्रगम्याय भक्तिवश्याय भानवे ।


भानुपुत्राय भव्याय पावनाय नमो नमः ॥ १४॥


धनुर्मण्डलसंस्थाय धनदाय धनुष्मते ।


तनुप्रकाशदेहाय तामसाय नमो नमः ॥ १५॥


अशेषजनवन्द्याय विशेषफलदायिने ।


वशीकृतजनेशाय पशूनाम्पतये नमः ॥ १६॥


खेचराय खगेशाय घननीलाम्बराय च ।


काठिन्यमानसायाऽर्यगणस्तुत्याय ते नमः ॥ १७॥


नीलच्छत्राय नित्याय निर्गुणाय गुणात्मने ।


निरामयाय निन्द्याय वन्दनीयाय ते नमः ॥ १८॥


धीराय दिव्यदेहाय दीनार्तिहरणाय च ।


दैन्यनाशकरायाऽर्यजनगण्याय ते नमः ॥ १९॥


क्रूराय क्रूरचेष्टाय कामक्रोधकराय च ।


कळत्रपुत्रशत्रुत्वकारणाय नमो नमः ॥ २०॥


परिपोषितभक्ताय परभीतिहराय ।


भक्तसङ्घमनोऽभीष्टफलदाय नमो नमः ॥ २१॥


इत्थं शनैश्चरायेदं नांनामष्टोत्तरं शतम् ।


प्रत्यहं प्रजपन्मर्त्यो दीर्घमायुरवाप्नुयात् ॥ २२॥

No comments:

Post a Comment