Saturday, February 13, 2021


शुक्र ग्रह कवच - 



अथ शुक्रकवचम्


अस्य श्रीशुक्रकवचस्तोत्रमंत्रस्य भारद्वाज ऋषिः ।


अनुष्टुप् छन्दः । शुक्रो देवता ।


शुक्रप्रीत्यर्थं जपे विनियोगः ॥


मृणालकुन्देन्दुषयोजसुप्रभं पीतांबरं प्रस्रुतमक्षमालिनम् ।


समस्तशास्त्रार्थनिधिं महांतं ध्यायेत्कविं वांछितमर्थसिद्धये ॥ १ ॥


ॐ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः ।


नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनदयुतिः ॥ २ ॥


पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः ।


जिह्वा मे चोशनाः पातु कंठं श्रीकंठभक्तिमान् ॥ ३ ॥


भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः ।


नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः॥ ४ ॥


कटिं मे पातु विश्वात्मा ऊरु मे सुरपूजितः ।


जानू जाड्यहरः पातु जंघे ज्ञानवतां वरः ॥ ५ ॥


गुल्फ़ौ गुणनिधिः पातु पातु पादौ वरांबरः ।


सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः ॥ ६ ॥


य इदं कवचं दिव्यं पठति श्रद्धयान्वितः ।


न तस्य जायते पीडा भार्गवस्य प्रसादतः ॥ ७ ॥


॥ इति श्रीब्रह्मांडपुराणे शुक्रकवचं संपूर्णं ॥

No comments:

Post a Comment