Saturday, April 10, 2021

श्री राधे कृष्णा अष्टोत्तर


ॐ राधिकारमणाय नम: ।

ॐ राधास्वान्तस्थाय नम: ।

ॐ राधिकापतये नम: ।

ॐ राधामुखाब्जमार्ताण्डाय नम: ।

ॐ राधिकारतिलोलुपाय नम: ।

ॐ राधाधरसुधासत्काय नम: ।

ॐ राधाप्रस्तावसादराय राधासनसुखासीनाय नम: ।

ॐ राधारमितविग्रहाय नम: ।

ॐ राधासर्वस्वभूताय नम: ।

ॐ राधालिङ्गनतत्पराय नम: ।

ॐ राधासंलापमुदिताय नम: ।

ॐ राधाकृतनखक्षताय नम: ।

ॐ राधावरोधनिरताय नम: ।

ॐ राधिकास्तनशायिताय नम: ।

ॐ राधिकासहभोक्त्रे नम: ।

ॐ राधासर्वस्वसम्पुटाय नम: ।

ॐ राधापयोधरासक्ताय नम: ।

ॐ राधालीलाविमोहिताय नम: ।

ॐ राधिकानयनोन्नेयाय नमः ॥

ॐ राधानयनपूजिताय नम: ।

ॐ राधिकानयनानन्दाय नम: ।

ॐ राधिकाहृदयालयाय नम: ।

ॐ राधामङ्गलसर्वस्वाय नम: ।

ॐ राधामङ्गलकारणाय नम: ।

ॐ राधिकाध्यानसन्तुष्टाय नम: ।

ॐ राधाध्यानपरायणाय नम: ।

ॐ राधाकथाविलासिने नम: ।

ॐ राधानियमितान्तराय नम: ।

ॐ राधाचित्तहराय नम: ।

ॐ राधास्वाधीनकरणत्रयाय नम: ।

ॐ राधाशुश्रूषणरताय नम: ।

ॐ राधिकापरिचारकाय नम: ।

ॐ राधिकावासितस्वान्ताय नम: ।

ॐ राधिकास्वान्तवासिताय नम: ।

ॐ राधिकाकलिताकल्पाय नम: ।

ॐ राधाकल्पितभूषणाय नम: ।

ॐ राधिकाहृदयानन्दाय नम: ।

ॐ राधाकूतविनोदवते नम: ।

ॐ राधिकानयनाधीनाय नमः ॥

ॐ राधिकानिहितेक्षणाय नम: ।

ॐ राधाविलासमुदिताय नम: ।

ॐ राधानयनगोचराय नम: ।

ॐ राधापाङ्गहताय नम: ।

ॐ राधापाङ्गविभ्रमवञ्चिताय नम: ।

ॐ राधिकापुण्यनिवहाय नम: ।

ॐ राधिकाकुचमर्दनाय नम: ।

ॐ राधिकासङ्गमश्रान्ताय नम: ।

ॐ राधिकाबाहुसन्धिताय नम: ।

ॐ राधापुण्यफलाय नम: ।

ॐ राधानखाङ्कपरिमण्डिताय नम: ।

ॐ राधाचर्चितगन्धाढ्याय नम: ।

ॐ राधादृतविलासवते नम: ।

ॐ राधालीलारताय नम: ।

ॐ राधाकुचमण्डलशायिताय नम: ।

ॐ राधातपःफलाय नम: ।

ॐ राधासङ्क्रान्ताय नम: ।

ॐ राधिकाजयिने नम: ।

ॐ राधानयनविक्रीताय नम: ।

ॐ राधासंश्लेषणोत्सुकाय नमः ॥

ॐ राधिकावचनप्रीताय नम: ।

ॐ राधिकानर्तनोद्यताय नम: ।

ॐ राधापाणिगृहीत्रे नम: ।

ॐ राधिकानर्मदायकाय नम: ।

ॐ राधातर्जनसन्तुष्टाय नम: ।

ॐ राधालिङ्गनतत्पराय नम: ।

ॐ राधाचरित्रगायिने नम: ।

ॐ राधागीतचरित्रवते नम: ।

ॐ राधिकाचित्तसम्मोहाय नम: ।

ॐ राधामोहितमानसाय नम: ।

ॐ राधावश्यमतये नम: ।

ॐ राधाभुक्तशेषसुभोजनाय नम: ।

ॐ राधाकेलिकलासक्ताय नम: ।

ॐ राधिकाकृतभोजनाय नम: ।

ॐ राधाभ्यञ्जनपारीणाय नम: ।

ॐ राधाक्ष्यञ्जनचित्रिताय नम: ।

ॐ राधिकाश्रवणानन्दवचनाय नम: ।

ॐ राधिकायनाय नम: ।

ॐ राधिकामङ्गलाय नम: ।

ॐ राधापुण्याय नमः ॥

ॐ ॐ राधायशःपराय नम: ।

ॐ राधाजीवितकालाय नम: ।

ॐ राधिकाजीवनौषधाय नम: ।

ॐ राधाविरहसन्तप्ताय नम: ।

ॐ राधाबर्हिणीनीरदाय नम: ।

ॐ राधिकामन्मथाय नम: ।

ॐ राधास्तनकुड्मलमोहिताय नम: ।

ॐ राधिकारूपविक्रीताय नम: ।

ॐ राधालावण्यवञ्चिताय नम: ।

ॐ राधाक्रीडावनावासिने नम: ।

ॐ राधाक्रीडाविलासवते नम: ।

ॐ राधासन्नुतचारित्राय नम: ।

ॐ राधाचरितसादराय नम: ।

ॐ राधासङ्कल्पसन्तानाय नम: ।

ॐ राधिकामितदायकाय नम: ।

ॐ राधिकागण्डसंसक्तराकाचन्द्रमुखाम्बुजाय नम: ।

ॐ राधिकाक्ष्यञ्जनापीच्यकोमलाधरविद्रुमाय नम: ।

ॐ राधिकारदसन्दष्टरक्तिमाधरमञ्जुलाय नम: ।

ॐ राधापीनकुचद्वन्द्वमर्दनोद्युक्तमानसाय नम: ।

ॐ राधाचरितसंवादिवेणुवादनतत्पराय नमः ॥

ॐ राधिकामुखलावण्यसुधाम्भोनिधिचन्द्रमसे नम: ।

ॐ राधिकासदनोद्यानजलक्रीडाविहारवते नम: ।

ॐ राधिकाकुचकस्तूरीपत्रलेखनतत्पराय नम: ।

ॐ राधिकाकारितेङ्गिताय नम: ।

ॐ राधाभुजलताश्लिष्टाय नम: ।

ॐ राधिकाकार्यकारिणे नम: ।

ॐ राधिकाकारितेङ्गिताय नम: ।

ॐ राधाभुजलताश्लिष्टाय नम: ।

ॐ राधावसनभूषिताय नमः ॥ 

राधिकारमणस्योक्तं पुण्यमष्टोत्तरं शतम् ।


No comments:

Post a Comment