Thursday, February 18, 2021

श्री तुलसी शतनाम स्तोत्रम


तुलसी पावनी पूज्या वृन्दावननिवासिनी !
ज्ञानदात्री ज्ञानमयी निर्मला सर्वपूजिता ॥1॥

सती पतिव्रता वृन्दा क्षीराब्धिमथनोद्भवा !
कृष्णवर्णा रोगहन्त्री त्रिवर्णा सर्वकामदा ॥2॥

लक्ष्मीसखी नित्यशुद्धा सुदती भूमिपावनी !
हरिध्यानैकनिरता हरिपादकृतालया ॥3॥

पवित्ररूपिणी धन्या सुगन्धिन्यमृतोद्भवा !
सुरूपारोग्यदा तुष्टा शक्तित्रितयरूपिणी ॥4॥

देवी देवर्षिसंस्तुत्या कान्ता विष्णुमनःप्रिया !
भूतवेतालभीतिघ्नी महापातकनाशिनी ॥5॥

मनोरथप्रदा मेधा कान्तिर्विजयदायिनी !
शंखचक्रगदापद्मधारिणी कामरूपिणी ॥6॥

अपवर्गप्रदा श्यामा कृशमध्या सुकेशिनी !
वैकुण्ठवासिनी नन्दा बिंबोष्ठी कोकिलस्वना ॥7॥

कपिला निम्नगाजन्मभूमी आयुष्यदायिनी !
वनरूपा दुःखनाशी अविकारा चतुर्भुजा ॥8॥

गरुत्मद्वाहना शान्ता दान्ता विघ्ननिवारिणी !
विष्णुमूलिका पुष्टा त्रिवर्गफलदायिनी ॥9॥

महाशक्तिर्महामाया लक्ष्मीवाणीसुपूजिता !
सुमंगल्यर्चनप्रीता सौमङ्गल्यविवर्धिनी ॥10॥

चातुर्मासोत्सवाराध्या विष्णुसान्निध्यदायिनी !
उत्तानद्वादशीपूज्या सर्वदेवप्रपूजिता ॥11॥

गोपीरतिप्रदा नित्या निर्गुणा पार्वतीप्रिया !
अपमृत्युहरा राधाप्रिया मृगविलोचना ॥12॥

अम्लाना हंसगमना कमलासनवन्दिता !
भूलोकवासिनी शुद्धा रमकृष्णादिपूजिता ॥13॥

सीतापूज्या राममनःप्रिया नन्दनसंस्थिता !
सर्वतीर्थमयी मुक्ता लोकसृष्टिविधायिनी ॥14॥

प्रातर्दृश्या ग्लानिहन्त्री वैष्णवी सर्वसिद्धिदा !
नारायणी सन्ततिदा मूलमृद्धारिपावनी ॥15॥

अशोकवनिकासंस्था सीताध्याता निराश्रया !
गोमतीसरयूतीररोपिता कुटिलालका ॥16॥

अपात्रभक्ष्यपापघ्नी दानतोयविशुद्धिदा !
श्रुतिधारणसुप्रीता शुभा सर्वेष्टदायिनी ॥17॥

No comments:

Post a Comment