भुवनेश्वरीं नमस्यामो भक्तकल्पद्रुमां सदा ।
वरदां कामदां शान्तां कृष्णातीरनिवासिनीम् ॥ १॥
सर्वसिद्धिप्रदे देवि भुक्तिमुक्तिप्रदे शुभे ।
भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ २॥
सर्वाभयप्रदे देवि सर्वदुष्टविनाशिनि ।
भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ३॥
सर्व क्लेशहरे देवि (श्री)महाविष्णुस्वरूपिणी ।
भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ४॥
अन्तर्यामिस्वरूपेण स्थिते सर्वत्र सर्वगे ।
भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ५॥
भवनाश करे देवि भवभेषजदायिनी ।
भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ६॥
अविद्यापटलध्वंसि महानन्देऽभयप्रदे ।
भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ७॥
संसारतरणोपाये निर्जरैरूपसेविते ।
भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ८॥
जय जय अम्बिके सिद्धप्रदे । अभिष्टदायिनी मुक्तिप्रदे ।
अभयप्रदे भक्तकामदे । महानन्दे भवानी ।
सर्वव्यापके विष्णुरूपिणी । महाकाली दुःखहारिणी ।
अज्ञानपटलध्वंसकारिणी । देवी मृडानी सर्वगे ॥
No comments:
Post a Comment